ऊति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः, स्त्री, (अव् + क्तिन् । ज्वरत्त्वरेत्यूट् । ६ । ४ । २० ।) रक्षणम् । (वे + क्तिन् ।) स्यूतिः । इति मेदिनी ॥ वोना सेलाइ इति भाषा । क्षारणम् । इति शब्दरत्नावली ॥ जवनम् । इत्यमरटीकायां स्वामी ॥ लीला । इति श्रीभागवतम् ॥ (कर्त्तरि क्तिचि । रक्षाकर्त्त्री । यथा, ऋग्वेदे । ४ । ४ । २ ॥ “उरुष्यन्तम् माध्वी दस्ना न ऊतीः” । कर्म्मणि क्तिन् । पुराणस्य दशविधलक्षणमध्ये कर्म्मवासना- रूपो लक्षणभेदः । यथा, भागवते । २ । २० -- १४ । श्रीशुक उवाच । “अत्र सर्गो विसर्गश्च स्थानं पोषणभूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विषर्गः पौरुषः स्मृतः ॥ स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म्म ऊतयः कर्म्मवासनाः” ॥ “कर्म्मवासना ऊतयः” । इति चूर्णिकाटीका ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति¦ स्त्री अव--क्तिन् ऊठ्।

१ रक्षणे।
“देवस्य यन्त्यूतयो वि-विधाः” ऋ॰

३ ,

१४ ,

६ ,
“शतमस्मान् सहस्रमूतयः”

४ ,

३१ ,

१० ,कर्त्तरि क्तिच् ऊठ्।

२ रक्षितरि
“उरुष्यन्तम्माध्वीदस्रा नऊतीः” ऋ॰

४४ ,

२ ,
“ऊतीःऊतयःरक्षन्तः” भा॰ ऊय--वेञ्वा क्तिन्।

३ सीवने (सेलाइ)

४ वयने (वोना)

५ क्षरणेशब्दचि॰।

६ लीलायाम्
“नचास्य कश्चिन्निपुणेन धातुरवै-ति जन्तुः कुमनीष ऊतीः” भा॰

१ ,

५ ,

३८ ,
“ऊतीर्लीलाः” श्रीधरः वेञ्--कर्मणि कर्त्तरि वा क्तिन् क्तिच् वा। पुराणलक्षणमध्ये

७ कर्म्मवासनारूपे तल्लक्षणभेदे।
“तस्मा-दिदं भागवतं पुराणं दशलक्षणम्” इत्युक्त्वा
“अत्र-सर्गोविसर्गश्च स्थानं पोषणमूतयः। मन्वन्तरेशानुकथानिरोधोमुक्तिराश्रयः” इति दश लक्षणान्युद्दिश्य तेषांलक्षणान्युक्तानि यथा
“भूतमात्रेन्द्रियधियां जन्मसर्ग उदाहृतः। ब्रह्मणो गुण्यवैषम्यात् विसर्गःपौरुषः स्मृतः। स्थितिर्वैकुण्ठवि{??} पोषणं तद-नुग्रहः। मन्वन्तराणि सद्धर्म्मऊतयः कर्म्मवासनाः। अवतारानुचरितं हरेश्चास्यानुवर्त्तिनाम्। पुंसामी-शकथाः प्रोक्ताः नानाख्यानोपवृंहिताः। निरोधोऽस्या-नुशयनमात्मनः सह शक्तिभिः। मुक्तिर्हित्वाऽन्यथारूपंस्वरूपेण व्यवस्थितिः। आभासश्च निरोधश्च यतोऽस्त्यध्य-वसीयते। स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते” भाग॰

२ ,

१० ,

२ ,


“कर्म्मणां वासनाः ऊयन्ते कर्मभिः संतन्यन्तेइत्यूतय यद्वा वृद्ध्यर्थात् संश्लेषार्थाद्वा वयतेर्धातोरिदंरूपम्। ऊयन्ते कर्मभिर्वर्द्धन्ते संश्लिष्यन्ते वा ऊतयः” श्रीधरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति¦ f. (-तिः)
1. Preserving, protecting.
2. Sewing, weaving.
3. Distil- ling.
4. Speed.
5. Sport, play. E. वेञ् to weave, &c. affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः [ūtiḥ], f. [अव्-क्तिन् P.III.3.97]

Weaving, sewing (fr. वे).

Protection; मघवञ्छग्धि तव तन्न ऊतिभिः Mahānār. Up.2.4.

Enjoyment.

Sport, play अवैति जन्तुः कुमनीष ऊतीः Bhāg.1.3.37;8.5.44.

Favour, kindness.

Aid, assistance, help.

The money given to a tailor for sewing.

Wish, desire; मन्वन्तराणि सद्धर्मऊतयः कर्मवासनाः Bhāg.2.1.4.

Red texture; tissue; अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः Bhāg 2.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति f. help , protection , promoting , refreshing favour

ऊति f. kindness , refreshment RV. AV.

ऊति f. means of helping or promoting or refreshing , goods , riches (also plur.) RV. AV. S3Br. xii

ऊति f. enjoyment , play , dalliance BhP. viii , 5 , 44

ऊति f. = क्षरणT.

ऊति f. the act of weaving , sewing L.

ऊति f. red texture

ऊति f. tissue BhP. ii , 10 , 1

ऊति f. a mole's hole TBr. i , 1 , 3 , 3.

ऊति m. (for 1. and 2. See. 3. and 4. ऊabove ) , N. of a दैत्यSkandaP.

ऊति See. 1. ऊतetc. , p. 221 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=ऊति&oldid=493639" इत्यस्माद् प्रतिप्राप्तम्