ऊधन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधन्य¦ mfn. (-न्यः-न्या-न्यं) Produced from the udder, milk, &c. E. ऊधस्, यत् affix, and न substituted for स।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधन्यम् [ūdhanyam], or ऊधस्यम् Milk (produced from the udder); ऊधस्यमिच्छामि तवोपभोक्तुम् R.2.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधन्य mfn. ( Pa1n2. 5-1 , 2 ) contained in or coming from the udder MaitrS. Ka1t2h.

"https://sa.wiktionary.org/w/index.php?title=ऊधन्य&oldid=493641" इत्यस्माद् प्रतिप्राप्तम्