ऊनयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊनयति [ūnayati], Den. P.

To leave deficient or unfinished; मा त्वायतो जरितुः काममूनयीः Rv.1.53.3.

To deduct, lessen, diminish.

To measure.

To deal out in small quantities.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागे
2.1.39
रहति त्यजति जहाति उज्झति बुस्यति विसृजति उत्सृजति मुञ्चते मुञ्चति विषयति अवस्यति रहयति मोक्षयति मोचयति ऊनयति उत्सृज्यते हापयति

"https://sa.wiktionary.org/w/index.php?title=ऊनयति&oldid=419438" इत्यस्माद् प्रतिप्राप्तम्