ऊनातिरिक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊनातिरिक्त/ ऊना mfn. too little or too much VS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊनातिरिक्त वि.
(उनम् च अतिरिक्तम् च) न्यून (कम) या अधिक ‘उत्करं समूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठा- ----’ का.श्रौ.सू. 8.6.22; (उत्कर के लिए स्थान बनाते समय उच्चारणीय मन्त्र में स्थित शब्द); जै.ब्रा. I.167-68।

"https://sa.wiktionary.org/w/index.php?title=ऊनातिरिक्त&oldid=477642" इत्यस्माद् प्रतिप्राप्तम्