ऊबध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्य¦ न॰ ऊ--ईषदर्थे बध्यं जीर्ण्णम्। ईषज्जीर्ण्णे तृणादौ
“यदूबध्यमुदरस्यापयाति” ऋ॰

१ ,

१६

२ ,

१०
“ऊबध्यम्अजोर्ण्णं तृणादि” भा॰
“अपामतिं दुर्मतिं बाधमानाऊबध्यं वातं सर्व्वं तदारात्” यजु॰

१९ ,

८४ ,
“ऊबध्यमा-माशयगतम् वेददी॰।

२ तत्स्थाने च
“एतद्वोऽत्र तद्धरध्व-मिति सर्पेभ्योयत्तत्रासृगूबध्यं वावस्रुतं भवति तद्ध-रन्ति सर्पाः” आश्व॰ गृ॰

४ ,

९ ,

२६ । अस्य अन्तःस्थ वमध्यत्वमित्येके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्य or ऊवध्यn. ( etym. doubtful) undigested grass etc. in the stomach or bowels (of an animal killed for sacrifice) RV. i , 162 , 10 AV. TS. S3Br. Ka1tyS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्य न.
(वध्य अथवा गाय) के उदर में न पचा हुआ भोजन, खून से सने हुए जिसे, अगिन् में प्रक्षिप्त करते हैं अथवा गड्ढे में गाड़ देते हैं, ला.श्रौ.सू. 2.3.4; पा.गृ.सू. 3.8.12; अ.गृ.सू. 4.8.26, शूलगव।

"https://sa.wiktionary.org/w/index.php?title=ऊबध्य&oldid=477645" इत्यस्माद् प्रतिप्राप्तम्