ऊरव्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्यः, पुं, (ऊरोर्जातः । ऊरु + शरीरावयवात् यदिति यत् । वैश्यस्य ब्रह्मणः ऊरोर्जातत्वात् तथात्वम् ।) वैश्यः । इत्यमरः ॥ (यदुक्तं यजुषि । ३१ । ११ ॥ “ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः । ऊरूतदस्य यत् वैश्यः पद्भ्यां शुद्रोऽजायत” ॥ इति ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्यः [ūravyḥ], Born from the thighs, hence a वैश्य, a merchant; विप्राश्च बाहुजास्तद्वदूरव्याश्च जघन्यजाः Śiva. B.31.17.

ऊरव्यः [ūravyḥ], (-व्या f.) [ऊरु-यत्] A Vaiśya, a man of the third tribe (as born from the thighs of Brahmā or Puruṣa); cf. Ms.1.31,87.

"https://sa.wiktionary.org/w/index.php?title=ऊरव्यः&oldid=246441" इत्यस्माद् प्रतिप्राप्तम्