ऊरुभिन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुभिन्न/ ऊरु--भिन्न mf( ई)n. having a rent in the thigh Ka1s3. on Pa1n2. 4-1 , 52.

"https://sa.wiktionary.org/w/index.php?title=ऊरुभिन्न&oldid=246487" इत्यस्माद् प्रतिप्राप्तम्