ऊर्जस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस् [ūrjas], n. [ऊर्ज्-असुन्]

Vigour, energy.

Food

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस् n. vigour , strength , power Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वसिष्ठ and a sage of the स्वारोचिष epoch. Br. II. ३६. १७.
(II)--one of the ten branches of the Harita group of devas. वा. १००. ८९.
"https://sa.wiktionary.org/w/index.php?title=ऊर्जस्&oldid=493663" इत्यस्माद् प्रतिप्राप्तम्