ऊर्जस्वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वल पुं।

बलातिशयवान्

समानार्थक:ऊर्जस्वल,ऊर्जस्विन्,ऊर्जातिशयान्वित

2।8।75।2।1

सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि। ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वल¦ mfn. (-लः-ला-लं) Strong, powerful. E. ऊर्ज strength, वलच् affix, and स inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वल [ūrjasvala], a. [ऊर्जस्-वलच्]

Great, powerful, strong mighty; तद्रक्ष ... ऊर्जस्वलमात्मदेहम् R.2.5; Bk.3.55; Mv.4.35; Māl.2.9.

Excellent, pre-eminent; U.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वल/ ऊर्जस्--वल mfn. powerful , strong , mighty Pa1n2. 5-2 , 114 Ragh. etc.

ऊर्जस्वल/ ऊर्जस्--वल m. N. of a ऋषिin the second मन्व्-अन्तरVP.

"https://sa.wiktionary.org/w/index.php?title=ऊर्जस्वल&oldid=493664" इत्यस्माद् प्रतिप्राप्तम्