ऊर्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्¦ f. (-ऊर्क्) Strength, vigour. E. ऊर्ज् to be strong, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज् [ūrj], f. [P.III.2.177]

Strength, vigour.

Sap, juice.

Water.

Food; स देवानपि गच्छति स ऊर्जमुपजीवति Bṛi. Up.1.5.1. oft. with इष्; इषे त्वा ऊर्जे त्वा Ts.1.1.1; इषमूर्जं सुक्षितिम् &c. नम ऊर्ज इषे Bhāg.4.24.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज् (connected with वृज्) , Caus. P. ऊर्जयति( p. ऊर्जयत्) , to strengthen , invigorate , refresh RV. S3Br. : A1. ऊर्जयते( p. ऊर्जयमान) , to be strong or powerful , be happy RV. x , 37 , 11 VS. A1s3vS3r. S3a1n3khS3r. ; to live L. ; ([ cf. Gk. ? ; Lat. urge-o ; Goth. vrik-a ; Lith. verz-iu4.])

ऊर्ज् f. strength , vigour

ऊर्ज् f. sap , juice

ऊर्ज् f. food , refreshment RV. AV. VS. S3Br. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्&oldid=246602" इत्यस्माद् प्रतिप्राप्तम्