ऊर्ज्जस्वलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्जस्वलः, त्रि, (अतिशयितः ऊर्जो बलं अस्या- स्तीति । ऊर्जस् + ज्योस्नातमिस्रेति वलच् ।) अतिशयबलवान् । इत्यमरः ॥ (“ऊर्जस्वलं हस्ति- तुरङ्गमेतत्” । इति भट्टिः । ३ । ५५ । “भोक्तार- मूर्जस्वलमात्मदेहम्” । इति रघुः । २ । ५० ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्जस्वलः&oldid=120386" इत्यस्माद् प्रतिप्राप्तम्