ऊर्ज्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्जित¦ त्रि॰ ऊर्ज्ज--कर्त्तरि क्त।

१ बलान्विते

२ वृद्धियुक्ते च।
“मातृकं च धनुरूर्ज्जितं दधत्” रघुः।
“विनिहत्यवलमूर्ज्जितश्रीः” माघः। भावे क्त।

३ बले

४ सामर्थ्ये

५ उत्साहे च न॰।
“उपपत्तिमदुर्ज्जिताश्रयम्” किरा॰णिच् क्त। कृतवृद्धौ

६ वर्द्धिते त्रि॰।
“हिमकरोमकरोर्ज्जि-तकेतनम्” रघुः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्जित&oldid=246617" इत्यस्माद् प्रतिप्राप्तम्