ऊर्णम्रदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णम्रदस्/ ऊर्ण--म्रदस् ( ऊर्ण) mfn. soft as wool RV. v , 5 , 4 ; x , 18 , 10 AV. xviii , 3 , 49 VS.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णम्रदस्&oldid=246637" इत्यस्माद् प्रतिप्राप्तम्