ऊर्णवाभि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णवाभि/ ऊर्ण--वाभि m. (fr. an obsolete वभ्[= Gk. ? ; Old High Germ. web-an , " to weave "] , Aufrecht) a spider(= ऊर्ण-नाभिSa1y. ) S3Br. xiv , 5 , 1 , 23.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णवाभि&oldid=246640" इत्यस्माद् प्रतिप्राप्तम्