ऊर्णामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णामय¦ mfn. (-यः-यी-यं) Woolen, made of wool. E. ऊर्णा and मयट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णामय/ ऊर्णा--मय mfn. made of wool , woollen Kum. vii , 25.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णामय&oldid=246649" इत्यस्माद् प्रतिप्राप्तम्