ऊर्णायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णायुः, पुं, (ऊर्णा अस्यास्तीति । ऊर्णा युस् ।) मेषलोमकम्बलः । मेषः । इत्यमरः ॥ ऊर्णनाभः । इति हेमचन्द्रः ॥ क्षणभङ्गः । इति मेदिनी ॥ (गन्धर्व्वविशेषः । यथा, हरिवंशे । “ऊर्णायुश्चित्रसेनश्च हाहा हुहुश्च भारत ! ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णायु पुं।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

2।9।76।2।4

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

ऊर्णायु पुं।

कम्बलः

समानार्थक:रल्लक,कम्बल,मेषकम्बल,ऊर्णायु

2।9।107।1।2

मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि। मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्.।

 : गजपृष्टवर्ती_चित्रकम्बलः

पदार्थ-विभागः : वस्त्रम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णायु¦ m. (-युः)
1. A woollen blanket.
2. A ram.
3. A spider. E. ऊर्णा wool, युस् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णायु [ūrṇāyu], a. Woollen.

युः A ram,

Spider; विवराणि मुद्रयन् द्रागूर्णायुरिव सज्जनो जयति Bv.1.9.

A woollen blanket.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mauneya Gandharva with हेमन्त sun. Br. II. २३. १७; वा. ५२. १७; ६९. 1; Vi. II. १०. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRṆĀYU : A Devagandharva. He had participated in the Birth celebration of Arjuna. (M.B. Ādi Parva, Chapter 122, Stanza 52). Once this Devagandharva fell in love with Menakā. (Mahābhārata, Udyoga Parva, Chapter 117, Stanza 16).


_______________________________
*3rd word in left half of page 811 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णायु&oldid=493674" इत्यस्माद् प्रतिप्राप्तम्