ऊर्णास्तुका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णास्तुका/ ऊर्णा--स्तुका f. a tuft of wool AitBr. A1s3vGr2. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णास्तुका स्त्री.
(ऊर्णायास्तुका) सोम-विक्रयी के चेहरे पर फेंकने के लिए यज्ञीय उपकरण के रूप में प्रयुक्त ऊन का गोला, आप.श्रौ.सू. 1०.26.14 (सोम); (बाँझ अज के सींगों के बीच) ऊन का जूड़ा, आप.श्रौ.सू. 7.6.1 (सम्भार के रूप में उत्तरवेदि पर सञ्चित), मा.श्रौ.सू. 2.1.4.13-14 (काले एवं श्वेत ऊन का; काला वाला सोम-विक्रयी पर फेंका जाता है)।

"https://sa.wiktionary.org/w/index.php?title=ऊर्णास्तुका&oldid=477652" इत्यस्माद् प्रतिप्राप्तम्