ऊर्ण्णामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णामय¦ ऊर्ण्णा + विकारे मयट्। मेषलोभविकारे सूत्रादौ
“ऊर्णामयं कौतुकहस्तसूत्रम्” कुमा॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णामय&oldid=246689" इत्यस्माद् प्रतिप्राप्तम्