ऊर्द्धकच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(र्द्ध्व)कच¦ त्रि॰ ऊर्द्ध्वा उत्पाटिता कचा यस्य। विकचेहेम॰ स्त्रियां स्याङ्गत्वात् वा ङीष्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धकच&oldid=246727" इत्यस्माद् प्रतिप्राप्तम्