ऊर्द्धकेतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धकेतु¦ त्रि॰ ऊर्द्धः उच्छ्रितः केतुर्यस्य यत्र वा।

१ ऊच्छ्रित-ध्वजे राजादौ तथाभूतपुर्य्यां स्त्री।

२ जनकवंशजे नृप-भेदे पु॰।
“ऊर्द्धकेतुःसनद्वाजादजोऽथ पुरजित्सुतः” भाग॰

९ ,

१३ ,

१३ ।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धकेतु&oldid=246741" इत्यस्माद् प्रतिप्राप्तम्