ऊर्द्धजानु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धजानु¦ त्रि॰ उर्द्धमुच्चम् जानु यस्य। उच्चजानुके वा कप्ऊर्द्धजानुक नदर्थे। कवभावपक्षे वा जानुनोज्ञुःऊर्द्धज्ञु तदर्थे
“क्षणमयममुभूय स्वप्नमूर्द्धज्ञुरेव” माघःअत्रार्थे ऊर्द्ध्वज्ञः इति द्विरूपकोषः पृषो॰ साधु।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धजानु&oldid=246759" इत्यस्माद् प्रतिप्राप्तम्