ऊर्द्धदृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धदृष्टि¦ स्त्री ऊर्द्ध्वा भ्रुबोर्मध्यस्था दृष्टिः। उपासनाङ्गेयोगार्थं भ्रुवोरन्तरालस्थदृष्टौ

२ ऊर्द्धोत्क्षिप्तदृष्टौ च[Page1389-b+ 38] ऊर्द्धा दृष्टिरस्य बहु॰।

३ तादृशदृष्टियुते

४ ऊर्द्धेत्क्षिप्तदृष्टियुक्ते च ऊर्द्ध्वनेत्रोर्द्धदृगादयोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धदृष्टि&oldid=246768" इत्यस्माद् प्रतिप्राप्तम्