ऊर्द्धदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धदेव¦ पु॰ ऊर्द्ध उच्चो देवः।

१ पञ्चमेश्वरे

२ विष्णौ शब्दरत्ना॰

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धदेव&oldid=246771" इत्यस्माद् प्रतिप्राप्तम्