ऊर्द्धनभस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धनभस्¦ पु॰ उर्द्धं नभोयस्य। नभोमध्ये वर्त्तमाने वायौ
“स्वाहाकृते ऊर्द्ध्वनभसं मारुतं गच्छतम्” यज॰

६ ,

१६ ,

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धनभस्&oldid=246777" इत्यस्माद् प्रतिप्राप्तम्