ऊर्द्धपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धपात्र¦ न॰ ऊर्द्ध्वं नेतव्यं पात्रम्। यज्ञपात्रे उलूस्वलादौ
“सौवर्णरजदीनामूर्द्धपात्रग्रहाश्मनाम्” याज्ञ॰
“ऊर्द्धपा-त्रम् यज्ञियोलुखलादि ग्रहादिसाहचर्य्यात्” मिता॰

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धपात्र&oldid=246783" इत्यस्माद् प्रतिप्राप्तम्