ऊर्द्धपृश्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धपृश्नि¦ पु॰ ऊर्द्ध्वाः पृश्नयोविन्दवोऽस्य। पशुभेदे। अश्वमेधेतृतीययूपे बन्धनोयमारुतपशुकीर्त्तने
“पृश्निस्तिरश्चीनपृ-श्निरूर्द्ध्वपृश्निस्ते मारुताः” यजु॰

२४ ,

४ ,

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धपृश्नि&oldid=246786" इत्यस्माद् प्रतिप्राप्तम्