ऊर्द्धभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धभाग¦ पु॰ ऊर्द्धः उपरिस्थोभाग एकदेशः कर्म्म॰। उप-रितनदेशे
“ताल्वादिषु सभागेषु ऊर्द्धभागे निष्पन्नोऽजु-दात्तः” सि॰ कौ॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धभाग&oldid=246790" इत्यस्माद् प्रतिप्राप्तम्