ऊर्द्धभाज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धभाज्¦ त्रि॰ ऊर्द्धं भजते भज--ण्वि।

१ उपरिभागस्थे

२ ऊर्द्धदेशस्थे वह्निभेदे पु॰।
“ऊर्द्धभागूर्द्धभाङ् नामकविः प्राणाश्रितस्तु यः” भा॰ व॰

२१

८ अ॰ अग्निनाम-तत्कर्म्मभेदकथने।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धभाज्&oldid=246793" इत्यस्माद् प्रतिप्राप्तम्