ऊर्द्धलिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धलिङ्ग¦ पु॰ ऊर्द्धमुत्कृष्टं लिङ्गं चिह्नमस्य।

१ महादेवे ऊर्द्ध्व-लिङ्गं बिरूपाक्षमिति” सन्ध्याङ्गमन्त्रः
“ऊर्द्धरेता ऊर्द्ध्व-लिङ्ग ऊर्द्धशायी नभःस्थलः! त्रिजटश्चीरवासाश्च रुद्रःसेनापतिर्विभुः”। भा॰ अनु॰

१७

० ।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धलिङ्ग&oldid=246808" इत्यस्माद् प्रतिप्राप्तम्