ऊर्द्धशायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धशायिन्¦ त्रि॰ ऊर्द्धः सन् शेते शी--णिनि।

१ उत्तान-शायिबालके। स्त्रियां ङीप्।

२ महादेवे पु॰। ऊर्द्ध-लिङ्गशब्दे उदा॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धशायिन्&oldid=246817" इत्यस्माद् प्रतिप्राप्तम्