ऊर्द्ध्वकण्टी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वकण्टी, स्त्री, (ऊर्द्ध्वे कण्टः कण्टको यस्याः ।) महाशतावरी । इति राजनिर्घण्टः ॥ (“महाशतावरी चान्या शतमूल्यूर्द्ध्वकण्टिका” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वकण्टी&oldid=120430" इत्यस्माद् प्रतिप्राप्तम्