ऊर्द्ध्वज्ञः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वज्ञः, त्रि, (ऊर्द्ध्वे जानुनी यस्य । पृषोदरादित्वात् साधुः ।) ऊर्द्ध्वजानुः । इति भरतो द्विरूपकोषश्च ॥

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वज्ञः&oldid=120438" इत्यस्माद् प्रतिप्राप्तम्