ऊर्द्ध्वन्दम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वन्दमः, त्रि, (ऊर्द्ध्वम् + दम् + अच् ।) ऊर्द्ध्वस्थः ॥ इति त्रिकाण्डशेषः ॥ ऊर्द्ध्वङ्गम इति युक्तिसिद्ध- पाठः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वन्दम¦ mfn. (-मः-मा-मं) Exalted, elevated. E. ऊर्द्ध्व upper, दम् to tame. अप् aff.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वन्दम&oldid=246890" इत्यस्माद् प्रतिप्राप्तम्