ऊर्द्ध्वपादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वपादः, पुं, (ऊर्द्ध्वाः पादा यस्य ।) शरभः । इति शब्दरत्नावली ॥ (ऊर्द्ध्वपदे, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वपादः&oldid=120454" इत्यस्माद् प्रतिप्राप्तम्