ऊर्द्ध्वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वम्¦ अव्य॰ उद्--ह्वेञ् डमु आदेरूरादेशश्च। ऊर्द्ध्वशब्दार्थे।
“ऊर्द्ध्वं प्राणाह्युत्क्रामन्ति यूनःस्थविर आयति”
“तिष्ठ-न्नूर्द्ध्वं रजः पिबेत्” मनुः
“अधश्चोर्द्धञ्च प्रसृतास्तस्यशाखाः” गीता।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वम्&oldid=246918" इत्यस्माद् प्रतिप्राप्तम्