ऊर्द्ध्वरेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वरेतस्¦ पु॰ ऊर्द्ध्वमूर्द्धगं नाधःपतत् रेतो यस्य।

१ महा-देवे,

२ सनकादिमुनौ

३ तपस्विभेदे,

४ भीष्मे च। रेतो हिपुंचिह्नेन प्रायः सर्वेषामधो गच्छति यस्तस्य अधेगतिंसंरुणद्धि स ऊर्द्धरेता इत्युच्यते। सनकादीनां निवृत्ति-धर्म्मपरत्वेन नैष्ठिकब्रह्मचारितया तथात्वम्
“अष्टाशीति-सहस्राणि ऋषीणामूर्द्धरेतसाम्” भा॰ स॰

११ अ॰।
“इत्युक्त्वा चोर्द्ध्वमनयद्रेतोवृषभवाहनः। ऊर्द्धरेताःसमभवत् ततः प्रभृति चापि सः” भा॰ अमु॰

८४ अ॰।
“ऊर्द्धरेता ऊर्द्धलिङ्ग उर्द्धशायी नभ स्थलः” भा॰ अनु॰

१७

० अ॰ शिवस्तुतौ। भीष्मस्य च कृतसमावर्त्तनस्यापिपितृकाम्यविवाहार्थं सत्यवतोसमीपे गार्हस्थ्यपरित्याग-प्रतिज्ञानात् तथात्वम् तत्कथा
“अद्यप्रभृति मे दाश!ब्रह्मचर्य्यं भविष्यति” भा॰ आ॰

१०

० अ॰ दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वरेतस्¦ m. (-ताः)
1. A name of SIVA.
2. Of BHISHMA.
3. A description of saint, one who lives in perpetual chastity. E. ऊर्द्ध्व up, above, and रेतस् semen virile.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वरेतस्&oldid=246921" इत्यस्माद् प्रतिप्राप्तम्