ऊर्द्ध्वलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वलोकः, पुं, (ऊर्द्ध्वः उपरिस्थो लोकः ।) स्वर्गः । इति हेमचन्द्रः ॥ (यथा, मुग्धबोधे कारकप्रकरणे । ५ सूत्रम् । “रक्षांस्यखादयदनाययदूर्द्ध्वलोक- माक्रन्दयत्कपिभिराययदाशु रामः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वलोक¦ m. (-कः) Swarga, the heaven of INDRA or paradise. E. ऊर्द्ध्व and लोक a world; the world above.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वलोक&oldid=493691" इत्यस्माद् प्रतिप्राप्तम्