ऊर्द्ध्वस्थिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वस्थितिः, स्त्री, (ऊर्द्ध्वा स्थितिर्यत्र ।) ऊर्द्ध्वावत्तः । स तु अश्वस्य पृष्ठस्थानम् । तत्पर्य्यायः । पुरुषकम् २ । इति त्रिकाण्डशेषः ॥ उपरिस्थितिः । उपरि- स्थानम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वस्थिति¦ f. (-तिः)
1. A horse's back, the part where the rider sits.
2. Elevation, superiority. E. ऊर्द्ध्व above, and स्थिति being, staying. [Page137-a+ 56]

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वस्थिति&oldid=493696" इत्यस्माद् प्रतिप्राप्तम्