ऊर्द्ध्वासित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वासितः, पुं, (ऊर्द्ध्वं आसितः ।) कारवेल्लः । इति त्रिकाण्डशेषः ॥ करला इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वासित¦ m. (-तः) The name of a vagetable, (Momordica charantia.) E. ऊर्द्ध्व above, आसित thrown: raised above other fruits.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वासित&oldid=246953" इत्यस्माद् प्रतिप्राप्तम्