ऊर्ध्वकपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वकपाल/ ऊर्ध्व--कपाल mf( आ)n. having a lid or cover (as a vessel) MaitrS. i , 8 , 3 Ka1tyS3r. iv , 14 , 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वकपाल वि.
(स्त्री, आ) (ऊर्ध्वानि कपालानि यस्य) (वह पात्र) जिसके अगल-बगल के भाग उचित ऊँचाई वाले हों, अर्थात् सपाट न हो, का.श्रौ.सू. 4.14.1 (अगिन्होत्रीं दोहयति पुंवत्सामशूद्रेण स्थाल्यामार्यकृत्यामूर्ध्वकपालायां दक्षिणतः प्राचीमुदीचीं वा); ऊपर की ओर कपालों वाला, आप.श्रौ.सू. 6.3.7; सीधे पार्श्वों से युक्त, भा.श्रौ.सू. 6.8.14।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वकपाल&oldid=477653" इत्यस्माद् प्रतिप्राप्तम्