ऊर्ध्वचरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वचरण/ ऊर्ध्व--चरण mfn. having the feet upwards

ऊर्ध्वचरण/ ऊर्ध्व--चरण m. a kind of ascetic or devotee T.

ऊर्ध्वचरण/ ऊर्ध्व--चरण m. N. of the fabulous animal शरभ(which has four of its eight feet upwards) T.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वचरण&oldid=247049" इत्यस्माद् प्रतिप्राप्तम्