ऊर्ध्वज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वज/ ऊर्ध्व--ज mfn. being higher , upper Sus3r. i , 82 , 8.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वज&oldid=247055" इत्यस्माद् प्रतिप्राप्तम्