ऊर्मि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मि स्त्री-पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।3

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मिः [ūrmiḥ], m., f. [ऋ-मि अर्तेरुच्च Uṇ.4.44.]

A wave, billow; पयो वेत्रवत्याश्चलोर्मि Me.24; R.5.61,12.85.

Current, flow.

Light.

Speed, velocity.

A fold or plait in a garment.

A row, line.

A human infirmity (Wilson); शोकमोहौ जरामृत्यू क्षुत्पिपासे षडूर्मयः; प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः Bhāg.1.7.17.

Distress, uneasiness, anxiety.

The course of a horse.

Missing, regretting.

Association, number, quantity.

Desire (संकल्प); इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः Bhāg.7.15.53. -Comp. -मालिन् a. wreathed or adorned with waves. m. the ocean; चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली R.5.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मि mf. ( ऋUn2. iv , 44 ), a wave , billow RV. AV. VS. Ka1tyS3r. MBh. Ragh. etc.

ऊर्मि mf. (figuratively) wave of pain or passion or grief etc. R. Prab. etc.

ऊर्मि mf. " the waves of existence " (six are enumerated , viz. cold and heat [of the body] , greediness and illusion [of the mind] , and hunger and thirst [of life] Subh. ; or according to others , hunger , thirst , decay , death , grief , illusion Comm. on VP. W. )

ऊर्मि mf. speed , velocity TBr. ii , 5 , 7 , 1 S3is3. v , 4

ऊर्मि mf. symbolical expression for the number six Ra1matUp.

ऊर्मि mf. a fold or plait in a garment L.

ऊर्मि mf. line , row L.

ऊर्मि mf. missing , regretting , desire L.

ऊर्मि mf. appearance , becoming manifest L. ; ([ cf. Lith. vil-ni-s ; Old High Germ. wella ; Mod. Germ. Welle ; Eng. well.])

"https://sa.wiktionary.org/w/index.php?title=ऊर्मि&oldid=493700" इत्यस्माद् प्रतिप्राप्तम्