ऊर्वशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्वशी¦ स्त्री ऊरुं नारायणोरुं कारणत्वेनाश्नुते अश--अच्

६ त॰ गौरा॰ ङीष्। ऊर्वश्याम्। पृ॰ अस्य दन्त्यसवत्त्वमपि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्वशी f. v.l. for उर्वशीSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born out of the thigh of नारायण. (See उर्वशी). वा. ६९. ५१.

"https://sa.wiktionary.org/w/index.php?title=ऊर्वशी&oldid=493709" इत्यस्माद् प्रतिप्राप्तम्