ऋक्छस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्छस्¦ अव्य॰ ऋच् + शस्। ऋचम् ऋचमित्यर्थे
“ऋग्वेद-शब्दे चरणव्यूहभाष्यधृतब्राह्मएवाक्ये उदा॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्छस्/ ऋक्--छस् ind. verse by verse , one ऋच्verse after the other AitBr. S3a1n3khS3r. Gobh. etc.

"https://sa.wiktionary.org/w/index.php?title=ऋक्छस्&oldid=247674" इत्यस्माद् प्रतिप्राप्तम्