ऋक्थग्राह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थग्राह¦ mfn. (-हः-हा-हं) Who inherits or takes property. m. (-हः) in- heriting or receiving property. E. ऋक्थ and ग्रह् to take, with घञ् affix; also with णिनि, ऋक्थग्राहिन् mfn. (-ही-हिणी-हि।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थग्राह/ ऋक्थ--ग्राह mfn. one who inherits or receives property Ya1jn5. ii , 87

ऋक्थग्राह/ ऋक्थ--ग्राह m. inheritance of property L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्थग्राह&oldid=493736" इत्यस्माद् प्रतिप्राप्तम्