ऋक्षर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षरम्, क्ली, (ऋषी गतौ । ऋष् + “तन्यृषिभ्यां क्स्- रन्” । ३ । ७५ । इत्युणादिसूत्रेण क्स्रन् ।) वारि- धारा । इति मेदिनी ॥

ऋक्षरः, पुं, (ऋष + “तन्यृषिभ्यां क्स्रन्” । ३ । ७५ । इत्युणादिसूत्रेण कस्रन् ।) ऋत्विक् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षर¦ पु॰ ऋष--क्सरन्!

१ ऋत्विजि। ऋच्छतेः कृन्ततेःकण्टतेर्वा वा निरु॰ क्सरन् पृ॰।

२ कण्टके
“स्योनापृथिवी भवानृक्षरा निवेशनी” यजु॰

३५ ,

२१ ,
“अनृक्षराअकण्टका” वेददी॰

३ वारिधारायां स्त्री मेदिनिः!

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षर¦ n. (-रं) A shewer, a stream. m. (-रः) A family priest. E. ऋष् to go, and सर Una4di affix: see the derivation of ऋक्ष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षरः [ṛkṣarḥ], [ऋष्-क्सरन् Uṇ.3.75.]

A priest (ऋत्विज्).

A thorn. -रा, -रम् shower of rain; stream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षर m. (probably fr. ऋश्)a thorn(See. अन्-ऋक्षर)

ऋक्षर m. a priest Un2. iii , 75 (fr. ऋष्)

ऋक्षर n. a shower L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षर&oldid=493744" इत्यस्माद् प्रतिप्राप्तम्