ऋक्षराजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षराजः, पुं, (ऋक्षाणां भल्लूकानां राजा । राजाहःसखिभ्यष्टच् ।) जाम्बवान् । इति रामा- यणम् ॥ (यथा, हरिवंशे । ३८ । ४१ । “लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋक्षराजः&oldid=120582" इत्यस्माद् प्रतिप्राप्तम्