ऋक्षवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत्¦ पु॰ ऋक्षाः बाहुल्येन सन्त्यत्र मतुप् मस्य वः। नर्म-दातीरस्थे पर्वतभेदे
“वप्रक्रियामृक्षवतस्तटेषु” रघुः
“नर्मदा-कूलमेकाकी मेकलां मृत्तिकाव{??}म्। ऋक्षवन्तं गिरिंजित्वा शुक्तिमत्यासुवास सः” हरिवं॰

३७ अ॰ उक्तेः तस्यनर्म्मदातीरस्थत्वम् बोध्यम्
“ऋक्षवन्तं गिरिवरं विन्ध्यञ्चगिरिमुत्तमम्” हरिवं॰

३९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत् [ṛkṣavat], m. N. of a mountain near the Narmadā; वप्रक्रियामृक्षवतस्तटेषु R.5.44; ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत्/ ऋक्ष--वत् m. N. of a mountain R. Ragh. v , 44.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षवत्&oldid=247796" इत्यस्माद् प्रतिप्राप्तम्