ऋक्षाच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षाच्छ पुं।

भल्लूकः

समानार्थक:भल्लुक,ऋक्षाच्छ,भल्ल,भालूक,अच्छ

2।5।4।1।1

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

"https://sa.wiktionary.org/w/index.php?title=ऋक्षाच्छ&oldid=186359" इत्यस्माद् प्रतिप्राप्तम्